वांछित मन्त्र चुनें

अश्व॒मिद्गां र॑थ॒प्रां त्वे॒षमिन्द्रं॒ न सत्प॑तिम् । यस्य॒ श्रवां॑सि॒ तूर्व॑थ॒ पन्य॑म्पन्यं च कृ॒ष्टय॑: ॥

अंग्रेज़ी लिप्यंतरण

aśvam id gāṁ rathaprāṁ tveṣam indraṁ na satpatim | yasya śravāṁsi tūrvatha panyam-panyaṁ ca kṛṣṭayaḥ ||

पद पाठ

अश्व॑म् । इत् । गाम् । र॒थ॒ऽप्राम् । त्वे॒षम् । इन्द्र॑म् । न । सत्ऽप॑तिम् । यस्य॑ । श्रवां॑सि । तूर्व॑थ । पन्य॑म्ऽपन्यम् । च॒ । कृ॒ष्टयः॑ ॥ ८.७४.१०

ऋग्वेद » मण्डल:8» सूक्त:74» मन्त्र:10 | अष्टक:6» अध्याय:5» वर्ग:22» मन्त्र:5 | मण्डल:8» अनुवाक:8» मन्त्र:10


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (मन्द्र) हे जीवों के आनन्दकर (सुजात) हे परम विख्यात (सुक्रतो) हे जगत्स्रजनादि शुभकर्मकारक (अमूर) सर्वज्ञानमय (दस्म) सर्वविघ्नविनाशक (अतिथे) हे अतिथिवत् पूज्य (अग्ने) हे सर्वाधार भगवन् ! (ते) आपने अपनी कृपा से (अस्मत्) हम लोगों में (इयं) यह (नव्यसी) नवीनतर (मतिः) कल्याणाबुद्धि (आ+अधायि) स्थापित की है, जिससे हम लोग आपकी स्तुति करते हैं ॥७॥
भावार्थभाषाः - जो सदा ईश्वर की आज्ञा पर चलते हैं, उनको परमात्मा सुबुद्धि देते हैं, जिससे वे कभी विपत्तिग्रस्त नहीं होते ॥७॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे मन्द्र=जीवानन्दकर ! हे सुजात=विख्यात ! हे सुक्रतो=सुकर्मन् ! हे अमूर=सर्वज्ञानमय ! हे दस्म=समस्तविघ्नविनाशक ! हे अतिथे=अतिथिवत् पूज्य ! हे अग्ने=सर्वाधार ईश ! ते=तव कृपया। अस्मत्=अस्मासु। इयं नव्यसी=नव्यतरा। मतिः+आ+अधायि=स्थापिता यया वयं त्वां स्तुमः ॥७॥